शठयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शठयन्ती
शठयन्त्यौ
शठयन्त्यः
सम्बोधन
शठयन्ति
शठयन्त्यौ
शठयन्त्यः
द्वितीया
शठयन्तीम्
शठयन्त्यौ
शठयन्तीः
तृतीया
शठयन्त्या
शठयन्तीभ्याम्
शठयन्तीभिः
चतुर्थी
शठयन्त्यै
शठयन्तीभ्याम्
शठयन्तीभ्यः
पञ्चमी
शठयन्त्याः
शठयन्तीभ्याम्
शठयन्तीभ्यः
षष्ठी
शठयन्त्याः
शठयन्त्योः
शठयन्तीनाम्
सप्तमी
शठयन्त्याम्
शठयन्त्योः
शठयन्तीषु
 
एक
द्वि
बहु
प्रथमा
शठयन्ती
शठयन्त्यौ
शठयन्त्यः
सम्बोधन
शठयन्ति
शठयन्त्यौ
शठयन्त्यः
द्वितीया
शठयन्तीम्
शठयन्त्यौ
शठयन्तीः
तृतीया
शठयन्त्या
शठयन्तीभ्याम्
शठयन्तीभिः
चतुर्थी
शठयन्त्यै
शठयन्तीभ्याम्
शठयन्तीभ्यः
पञ्चमी
शठयन्त्याः
शठयन्तीभ्याम्
शठयन्तीभ्यः
षष्ठी
शठयन्त्याः
शठयन्त्योः
शठयन्तीनाम्
सप्तमी
शठयन्त्याम्
शठयन्त्योः
शठयन्तीषु