शठन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शठन्ती
शठन्त्यौ
शठन्त्यः
सम्बोधन
शठन्ति
शठन्त्यौ
शठन्त्यः
द्वितीया
शठन्तीम्
शठन्त्यौ
शठन्तीः
तृतीया
शठन्त्या
शठन्तीभ्याम्
शठन्तीभिः
चतुर्थी
शठन्त्यै
शठन्तीभ्याम्
शठन्तीभ्यः
पञ्चमी
शठन्त्याः
शठन्तीभ्याम्
शठन्तीभ्यः
षष्ठी
शठन्त्याः
शठन्त्योः
शठन्तीनाम्
सप्तमी
शठन्त्याम्
शठन्त्योः
शठन्तीषु
 
एक
द्वि
बहु
प्रथमा
शठन्ती
शठन्त्यौ
शठन्त्यः
सम्बोधन
शठन्ति
शठन्त्यौ
शठन्त्यः
द्वितीया
शठन्तीम्
शठन्त्यौ
शठन्तीः
तृतीया
शठन्त्या
शठन्तीभ्याम्
शठन्तीभिः
चतुर्थी
शठन्त्यै
शठन्तीभ्याम्
शठन्तीभ्यः
पञ्चमी
शठन्त्याः
शठन्तीभ्याम्
शठन्तीभ्यः
षष्ठी
शठन्त्याः
शठन्त्योः
शठन्तीनाम्
सप्तमी
शठन्त्याम्
शठन्त्योः
शठन्तीषु