शटित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शटित्री
शटित्र्यौ
शटित्र्यः
सम्बोधन
शटित्रि
शटित्र्यौ
शटित्र्यः
द्वितीया
शटित्रीम्
शटित्र्यौ
शटित्रीः
तृतीया
शटित्र्या
शटित्रीभ्याम्
शटित्रीभिः
चतुर्थी
शटित्र्यै
शटित्रीभ्याम्
शटित्रीभ्यः
पञ्चमी
शटित्र्याः
शटित्रीभ्याम्
शटित्रीभ्यः
षष्ठी
शटित्र्याः
शटित्र्योः
शटित्रीणाम्
सप्तमी
शटित्र्याम्
शटित्र्योः
शटित्रीषु
 
एक
द्वि
बहु
प्रथमा
शटित्री
शटित्र्यौ
शटित्र्यः
सम्बोधन
शटित्रि
शटित्र्यौ
शटित्र्यः
द्वितीया
शटित्रीम्
शटित्र्यौ
शटित्रीः
तृतीया
शटित्र्या
शटित्रीभ्याम्
शटित्रीभिः
चतुर्थी
शटित्र्यै
शटित्रीभ्याम्
शटित्रीभ्यः
पञ्चमी
शटित्र्याः
शटित्रीभ्याम्
शटित्रीभ्यः
षष्ठी
शटित्र्याः
शटित्र्योः
शटित्रीणाम्
सप्तमी
शटित्र्याम्
शटित्र्योः
शटित्रीषु


अन्याः