शटन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शटन्ती
शटन्त्यौ
शटन्त्यः
सम्बोधन
शटन्ति
शटन्त्यौ
शटन्त्यः
द्वितीया
शटन्तीम्
शटन्त्यौ
शटन्तीः
तृतीया
शटन्त्या
शटन्तीभ्याम्
शटन्तीभिः
चतुर्थी
शटन्त्यै
शटन्तीभ्याम्
शटन्तीभ्यः
पञ्चमी
शटन्त्याः
शटन्तीभ्याम्
शटन्तीभ्यः
षष्ठी
शटन्त्याः
शटन्त्योः
शटन्तीनाम्
सप्तमी
शटन्त्याम्
शटन्त्योः
शटन्तीषु
 
एक
द्वि
बहु
प्रथमा
शटन्ती
शटन्त्यौ
शटन्त्यः
सम्बोधन
शटन्ति
शटन्त्यौ
शटन्त्यः
द्वितीया
शटन्तीम्
शटन्त्यौ
शटन्तीः
तृतीया
शटन्त्या
शटन्तीभ्याम्
शटन्तीभिः
चतुर्थी
शटन्त्यै
शटन्तीभ्याम्
शटन्तीभ्यः
पञ्चमी
शटन्त्याः
शटन्तीभ्याम्
शटन्तीभ्यः
षष्ठी
शटन्त्याः
शटन्त्योः
शटन्तीनाम्
सप्तमी
शटन्त्याम्
शटन्त्योः
शटन्तीषु