शङ्कु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शङ्कुः
शङ्कू
शङ्कवः
सम्बोधन
शङ्को
शङ्कू
शङ्कवः
द्वितीया
शङ्कुम्
शङ्कू
शङ्कून्
तृतीया
शङ्कुना
शङ्कुभ्याम्
शङ्कुभिः
चतुर्थी
शङ्कवे
शङ्कुभ्याम्
शङ्कुभ्यः
पञ्चमी
शङ्कोः
शङ्कुभ्याम्
शङ्कुभ्यः
षष्ठी
शङ्कोः
शङ्क्वोः
शङ्कूनाम्
सप्तमी
शङ्कौ
शङ्क्वोः
शङ्कुषु
 
एक
द्वि
बहु
प्रथमा
शङ्कुः
शङ्कू
शङ्कवः
सम्बोधन
शङ्को
शङ्कू
शङ्कवः
द्वितीया
शङ्कुम्
शङ्कू
शङ्कून्
तृतीया
शङ्कुना
शङ्कुभ्याम्
शङ्कुभिः
चतुर्थी
शङ्कवे
शङ्कुभ्याम्
शङ्कुभ्यः
पञ्चमी
शङ्कोः
शङ्कुभ्याम्
शङ्कुभ्यः
षष्ठी
शङ्कोः
शङ्क्वोः
शङ्कूनाम्
सप्तमी
शङ्कौ
शङ्क्वोः
शङ्कुषु