शङ्कितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शङ्कितव्यम्
शङ्कितव्ये
शङ्कितव्यानि
सम्बोधन
शङ्कितव्य
शङ्कितव्ये
शङ्कितव्यानि
द्वितीया
शङ्कितव्यम्
शङ्कितव्ये
शङ्कितव्यानि
तृतीया
शङ्कितव्येन
शङ्कितव्याभ्याम्
शङ्कितव्यैः
चतुर्थी
शङ्कितव्याय
शङ्कितव्याभ्याम्
शङ्कितव्येभ्यः
पञ्चमी
शङ्कितव्यात् / शङ्कितव्याद्
शङ्कितव्याभ्याम्
शङ्कितव्येभ्यः
षष्ठी
शङ्कितव्यस्य
शङ्कितव्ययोः
शङ्कितव्यानाम्
सप्तमी
शङ्कितव्ये
शङ्कितव्ययोः
शङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
शङ्कितव्यम्
शङ्कितव्ये
शङ्कितव्यानि
सम्बोधन
शङ्कितव्य
शङ्कितव्ये
शङ्कितव्यानि
द्वितीया
शङ्कितव्यम्
शङ्कितव्ये
शङ्कितव्यानि
तृतीया
शङ्कितव्येन
शङ्कितव्याभ्याम्
शङ्कितव्यैः
चतुर्थी
शङ्कितव्याय
शङ्कितव्याभ्याम्
शङ्कितव्येभ्यः
पञ्चमी
शङ्कितव्यात् / शङ्कितव्याद्
शङ्कितव्याभ्याम्
शङ्कितव्येभ्यः
षष्ठी
शङ्कितव्यस्य
शङ्कितव्ययोः
शङ्कितव्यानाम्
सप्तमी
शङ्कितव्ये
शङ्कितव्ययोः
शङ्कितव्येषु


अन्याः