शक्नुवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शक्नुवती
शक्नुवत्यौ
शक्नुवत्यः
सम्बोधन
शक्नुवति
शक्नुवत्यौ
शक्नुवत्यः
द्वितीया
शक्नुवतीम्
शक्नुवत्यौ
शक्नुवतीः
तृतीया
शक्नुवत्या
शक्नुवतीभ्याम्
शक्नुवतीभिः
चतुर्थी
शक्नुवत्यै
शक्नुवतीभ्याम्
शक्नुवतीभ्यः
पञ्चमी
शक्नुवत्याः
शक्नुवतीभ्याम्
शक्नुवतीभ्यः
षष्ठी
शक्नुवत्याः
शक्नुवत्योः
शक्नुवतीनाम्
सप्तमी
शक्नुवत्याम्
शक्नुवत्योः
शक्नुवतीषु
 
एक
द्वि
बहु
प्रथमा
शक्नुवती
शक्नुवत्यौ
शक्नुवत्यः
सम्बोधन
शक्नुवति
शक्नुवत्यौ
शक्नुवत्यः
द्वितीया
शक्नुवतीम्
शक्नुवत्यौ
शक्नुवतीः
तृतीया
शक्नुवत्या
शक्नुवतीभ्याम्
शक्नुवतीभिः
चतुर्थी
शक्नुवत्यै
शक्नुवतीभ्याम्
शक्नुवतीभ्यः
पञ्चमी
शक्नुवत्याः
शक्नुवतीभ्याम्
शक्नुवतीभ्यः
षष्ठी
शक्नुवत्याः
शक्नुवत्योः
शक्नुवतीनाम्
सप्तमी
शक्नुवत्याम्
शक्नुवत्योः
शक्नुवतीषु


अन्याः