शक्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शक्त्री
शक्त्र्यौ
शक्त्र्यः
सम्बोधन
शक्त्रि
शक्त्र्यौ
शक्त्र्यः
द्वितीया
शक्त्रीम्
शक्त्र्यौ
शक्त्रीः
तृतीया
शक्त्र्या
शक्त्रीभ्याम्
शक्त्रीभिः
चतुर्थी
शक्त्र्यै
शक्त्रीभ्याम्
शक्त्रीभ्यः
पञ्चमी
शक्त्र्याः
शक्त्रीभ्याम्
शक्त्रीभ्यः
षष्ठी
शक्त्र्याः
शक्त्र्योः
शक्त्रीणाम्
सप्तमी
शक्त्र्याम्
शक्त्र्योः
शक्त्रीषु
 
एक
द्वि
बहु
प्रथमा
शक्त्री
शक्त्र्यौ
शक्त्र्यः
सम्बोधन
शक्त्रि
शक्त्र्यौ
शक्त्र्यः
द्वितीया
शक्त्रीम्
शक्त्र्यौ
शक्त्रीः
तृतीया
शक्त्र्या
शक्त्रीभ्याम्
शक्त्रीभिः
चतुर्थी
शक्त्र्यै
शक्त्रीभ्याम्
शक्त्रीभ्यः
पञ्चमी
शक्त्र्याः
शक्त्रीभ्याम्
शक्त्रीभ्यः
षष्ठी
शक्त्र्याः
शक्त्र्योः
शक्त्रीणाम्
सप्तमी
शक्त्र्याम्
शक्त्र्योः
शक्त्रीषु


अन्याः