शंसित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शंसित्री
शंसित्र्यौ
शंसित्र्यः
सम्बोधन
शंसित्रि
शंसित्र्यौ
शंसित्र्यः
द्वितीया
शंसित्रीम्
शंसित्र्यौ
शंसित्रीः
तृतीया
शंसित्र्या
शंसित्रीभ्याम्
शंसित्रीभिः
चतुर्थी
शंसित्र्यै
शंसित्रीभ्याम्
शंसित्रीभ्यः
पञ्चमी
शंसित्र्याः
शंसित्रीभ्याम्
शंसित्रीभ्यः
षष्ठी
शंसित्र्याः
शंसित्र्योः
शंसित्रीणाम्
सप्तमी
शंसित्र्याम्
शंसित्र्योः
शंसित्रीषु
 
एक
द्वि
बहु
प्रथमा
शंसित्री
शंसित्र्यौ
शंसित्र्यः
सम्बोधन
शंसित्रि
शंसित्र्यौ
शंसित्र्यः
द्वितीया
शंसित्रीम्
शंसित्र्यौ
शंसित्रीः
तृतीया
शंसित्र्या
शंसित्रीभ्याम्
शंसित्रीभिः
चतुर्थी
शंसित्र्यै
शंसित्रीभ्याम्
शंसित्रीभ्यः
पञ्चमी
शंसित्र्याः
शंसित्रीभ्याम्
शंसित्रीभ्यः
षष्ठी
शंसित्र्याः
शंसित्र्योः
शंसित्रीणाम्
सप्तमी
शंसित्र्याम्
शंसित्र्योः
शंसित्रीषु


अन्याः