शंसन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शंसन्ती
शंसन्त्यौ
शंसन्त्यः
सम्बोधन
शंसन्ति
शंसन्त्यौ
शंसन्त्यः
द्वितीया
शंसन्तीम्
शंसन्त्यौ
शंसन्तीः
तृतीया
शंसन्त्या
शंसन्तीभ्याम्
शंसन्तीभिः
चतुर्थी
शंसन्त्यै
शंसन्तीभ्याम्
शंसन्तीभ्यः
पञ्चमी
शंसन्त्याः
शंसन्तीभ्याम्
शंसन्तीभ्यः
षष्ठी
शंसन्त्याः
शंसन्त्योः
शंसन्तीनाम्
सप्तमी
शंसन्त्याम्
शंसन्त्योः
शंसन्तीषु
 
एक
द्वि
बहु
प्रथमा
शंसन्ती
शंसन्त्यौ
शंसन्त्यः
सम्बोधन
शंसन्ति
शंसन्त्यौ
शंसन्त्यः
द्वितीया
शंसन्तीम्
शंसन्त्यौ
शंसन्तीः
तृतीया
शंसन्त्या
शंसन्तीभ्याम्
शंसन्तीभिः
चतुर्थी
शंसन्त्यै
शंसन्तीभ्याम्
शंसन्तीभ्यः
पञ्चमी
शंसन्त्याः
शंसन्तीभ्याम्
शंसन्तीभ्यः
षष्ठी
शंसन्त्याः
शंसन्त्योः
शंसन्तीनाम्
सप्तमी
शंसन्त्याम्
शंसन्त्योः
शंसन्तीषु