व्लेत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्लेत्री
व्लेत्र्यौ
व्लेत्र्यः
सम्बोधन
व्लेत्रि
व्लेत्र्यौ
व्लेत्र्यः
द्वितीया
व्लेत्रीम्
व्लेत्र्यौ
व्लेत्रीः
तृतीया
व्लेत्र्या
व्लेत्रीभ्याम्
व्लेत्रीभिः
चतुर्थी
व्लेत्र्यै
व्लेत्रीभ्याम्
व्लेत्रीभ्यः
पञ्चमी
व्लेत्र्याः
व्लेत्रीभ्याम्
व्लेत्रीभ्यः
षष्ठी
व्लेत्र्याः
व्लेत्र्योः
व्लेत्रीणाम्
सप्तमी
व्लेत्र्याम्
व्लेत्र्योः
व्लेत्रीषु
 
एक
द्वि
बहु
प्रथमा
व्लेत्री
व्लेत्र्यौ
व्लेत्र्यः
सम्बोधन
व्लेत्रि
व्लेत्र्यौ
व्लेत्र्यः
द्वितीया
व्लेत्रीम्
व्लेत्र्यौ
व्लेत्रीः
तृतीया
व्लेत्र्या
व्लेत्रीभ्याम्
व्लेत्रीभिः
चतुर्थी
व्लेत्र्यै
व्लेत्रीभ्याम्
व्लेत्रीभ्यः
पञ्चमी
व्लेत्र्याः
व्लेत्रीभ्याम्
व्लेत्रीभ्यः
षष्ठी
व्लेत्र्याः
व्लेत्र्योः
व्लेत्रीणाम्
सप्तमी
व्लेत्र्याम्
व्लेत्र्योः
व्लेत्रीषु


अन्याः