व्लिनती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्लिनती
व्लिनत्यौ
व्लिनत्यः
सम्बोधन
व्लिनति
व्लिनत्यौ
व्लिनत्यः
द्वितीया
व्लिनतीम्
व्लिनत्यौ
व्लिनतीः
तृतीया
व्लिनत्या
व्लिनतीभ्याम्
व्लिनतीभिः
चतुर्थी
व्लिनत्यै
व्लिनतीभ्याम्
व्लिनतीभ्यः
पञ्चमी
व्लिनत्याः
व्लिनतीभ्याम्
व्लिनतीभ्यः
षष्ठी
व्लिनत्याः
व्लिनत्योः
व्लिनतीनाम्
सप्तमी
व्लिनत्याम्
व्लिनत्योः
व्लिनतीषु
 
एक
द्वि
बहु
प्रथमा
व्लिनती
व्लिनत्यौ
व्लिनत्यः
सम्बोधन
व्लिनति
व्लिनत्यौ
व्लिनत्यः
द्वितीया
व्लिनतीम्
व्लिनत्यौ
व्लिनतीः
तृतीया
व्लिनत्या
व्लिनतीभ्याम्
व्लिनतीभिः
चतुर्थी
व्लिनत्यै
व्लिनतीभ्याम्
व्लिनतीभ्यः
पञ्चमी
व्लिनत्याः
व्लिनतीभ्याम्
व्लिनतीभ्यः
षष्ठी
व्लिनत्याः
व्लिनत्योः
व्लिनतीनाम्
सप्तमी
व्लिनत्याम्
व्लिनत्योः
व्लिनतीषु


अन्याः