व्रेत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रेत्री
व्रेत्र्यौ
व्रेत्र्यः
सम्बोधन
व्रेत्रि
व्रेत्र्यौ
व्रेत्र्यः
द्वितीया
व्रेत्रीम्
व्रेत्र्यौ
व्रेत्रीः
तृतीया
व्रेत्र्या
व्रेत्रीभ्याम्
व्रेत्रीभिः
चतुर्थी
व्रेत्र्यै
व्रेत्रीभ्याम्
व्रेत्रीभ्यः
पञ्चमी
व्रेत्र्याः
व्रेत्रीभ्याम्
व्रेत्रीभ्यः
षष्ठी
व्रेत्र्याः
व्रेत्र्योः
व्रेत्रीणाम्
सप्तमी
व्रेत्र्याम्
व्रेत्र्योः
व्रेत्रीषु
 
एक
द्वि
बहु
प्रथमा
व्रेत्री
व्रेत्र्यौ
व्रेत्र्यः
सम्बोधन
व्रेत्रि
व्रेत्र्यौ
व्रेत्र्यः
द्वितीया
व्रेत्रीम्
व्रेत्र्यौ
व्रेत्रीः
तृतीया
व्रेत्र्या
व्रेत्रीभ्याम्
व्रेत्रीभिः
चतुर्थी
व्रेत्र्यै
व्रेत्रीभ्याम्
व्रेत्रीभ्यः
पञ्चमी
व्रेत्र्याः
व्रेत्रीभ्याम्
व्रेत्रीभ्यः
षष्ठी
व्रेत्र्याः
व्रेत्र्योः
व्रेत्रीणाम्
सप्तमी
व्रेत्र्याम्
व्रेत्र्योः
व्रेत्रीषु


अन्याः