व्रेतव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रेतव्यः
व्रेतव्यौ
व्रेतव्याः
सम्बोधन
व्रेतव्य
व्रेतव्यौ
व्रेतव्याः
द्वितीया
व्रेतव्यम्
व्रेतव्यौ
व्रेतव्यान्
तृतीया
व्रेतव्येन
व्रेतव्याभ्याम्
व्रेतव्यैः
चतुर्थी
व्रेतव्याय
व्रेतव्याभ्याम्
व्रेतव्येभ्यः
पञ्चमी
व्रेतव्यात् / व्रेतव्याद्
व्रेतव्याभ्याम्
व्रेतव्येभ्यः
षष्ठी
व्रेतव्यस्य
व्रेतव्ययोः
व्रेतव्यानाम्
सप्तमी
व्रेतव्ये
व्रेतव्ययोः
व्रेतव्येषु
 
एक
द्वि
बहु
प्रथमा
व्रेतव्यः
व्रेतव्यौ
व्रेतव्याः
सम्बोधन
व्रेतव्य
व्रेतव्यौ
व्रेतव्याः
द्वितीया
व्रेतव्यम्
व्रेतव्यौ
व्रेतव्यान्
तृतीया
व्रेतव्येन
व्रेतव्याभ्याम्
व्रेतव्यैः
चतुर्थी
व्रेतव्याय
व्रेतव्याभ्याम्
व्रेतव्येभ्यः
पञ्चमी
व्रेतव्यात् / व्रेतव्याद्
व्रेतव्याभ्याम्
व्रेतव्येभ्यः
षष्ठी
व्रेतव्यस्य
व्रेतव्ययोः
व्रेतव्यानाम्
सप्तमी
व्रेतव्ये
व्रेतव्ययोः
व्रेतव्येषु


अन्याः