व्रूस शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूसः
व्रूसौ
व्रूसाः
सम्बोधन
व्रूस
व्रूसौ
व्रूसाः
द्वितीया
व्रूसम्
व्रूसौ
व्रूसान्
तृतीया
व्रूसेन
व्रूसाभ्याम्
व्रूसैः
चतुर्थी
व्रूसाय
व्रूसाभ्याम्
व्रूसेभ्यः
पञ्चमी
व्रूसात् / व्रूसाद्
व्रूसाभ्याम्
व्रूसेभ्यः
षष्ठी
व्रूसस्य
व्रूसयोः
व्रूसानाम्
सप्तमी
व्रूसे
व्रूसयोः
व्रूसेषु
एक
द्वि
बहु
प्रथमा
व्रूसः
व्रूसौ
व्रूसाः
सम्बोधन
व्रूस
व्रूसौ
व्रूसाः
द्वितीया
व्रूसम्
व्रूसौ
व्रूसान्
तृतीया
व्रूसेन
व्रूसाभ्याम्
व्रूसैः
चतुर्थी
व्रूसाय
व्रूसाभ्याम्
व्रूसेभ्यः
पञ्चमी
व्रूसात् / व्रूसाद्
व्रूसाभ्याम्
व्रूसेभ्यः
षष्ठी
व्रूसस्य
व्रूसयोः
व्रूसानाम्
सप्तमी
व्रूसे
व्रूसयोः
व्रूसेषु
अन्याः