व्रूस्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूस्यः
व्रूस्यौ
व्रूस्याः
सम्बोधन
व्रूस्य
व्रूस्यौ
व्रूस्याः
द्वितीया
व्रूस्यम्
व्रूस्यौ
व्रूस्यान्
तृतीया
व्रूस्येन
व्रूस्याभ्याम्
व्रूस्यैः
चतुर्थी
व्रूस्याय
व्रूस्याभ्याम्
व्रूस्येभ्यः
पञ्चमी
व्रूस्यात् / व्रूस्याद्
व्रूस्याभ्याम्
व्रूस्येभ्यः
षष्ठी
व्रूस्यस्य
व्रूस्ययोः
व्रूस्यानाम्
सप्तमी
व्रूस्ये
व्रूस्ययोः
व्रूस्येषु
 
एक
द्वि
बहु
प्रथमा
व्रूस्यः
व्रूस्यौ
व्रूस्याः
सम्बोधन
व्रूस्य
व्रूस्यौ
व्रूस्याः
द्वितीया
व्रूस्यम्
व्रूस्यौ
व्रूस्यान्
तृतीया
व्रूस्येन
व्रूस्याभ्याम्
व्रूस्यैः
चतुर्थी
व्रूस्याय
व्रूस्याभ्याम्
व्रूस्येभ्यः
पञ्चमी
व्रूस्यात् / व्रूस्याद्
व्रूस्याभ्याम्
व्रूस्येभ्यः
षष्ठी
व्रूस्यस्य
व्रूस्ययोः
व्रूस्यानाम्
सप्तमी
व्रूस्ये
व्रूस्ययोः
व्रूस्येषु


अन्याः