व्रूसित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूसितः
व्रूसितौ
व्रूसिताः
सम्बोधन
व्रूसित
व्रूसितौ
व्रूसिताः
द्वितीया
व्रूसितम्
व्रूसितौ
व्रूसितान्
तृतीया
व्रूसितेन
व्रूसिताभ्याम्
व्रूसितैः
चतुर्थी
व्रूसिताय
व्रूसिताभ्याम्
व्रूसितेभ्यः
पञ्चमी
व्रूसितात् / व्रूसिताद्
व्रूसिताभ्याम्
व्रूसितेभ्यः
षष्ठी
व्रूसितस्य
व्रूसितयोः
व्रूसितानाम्
सप्तमी
व्रूसिते
व्रूसितयोः
व्रूसितेषु
 
एक
द्वि
बहु
प्रथमा
व्रूसितः
व्रूसितौ
व्रूसिताः
सम्बोधन
व्रूसित
व्रूसितौ
व्रूसिताः
द्वितीया
व्रूसितम्
व्रूसितौ
व्रूसितान्
तृतीया
व्रूसितेन
व्रूसिताभ्याम्
व्रूसितैः
चतुर्थी
व्रूसिताय
व्रूसिताभ्याम्
व्रूसितेभ्यः
पञ्चमी
व्रूसितात् / व्रूसिताद्
व्रूसिताभ्याम्
व्रूसितेभ्यः
षष्ठी
व्रूसितस्य
व्रूसितयोः
व्रूसितानाम्
सप्तमी
व्रूसिते
व्रूसितयोः
व्रूसितेषु


अन्याः