व्रूसयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूसयित्री
व्रूसयित्र्यौ
व्रूसयित्र्यः
सम्बोधन
व्रूसयित्रि
व्रूसयित्र्यौ
व्रूसयित्र्यः
द्वितीया
व्रूसयित्रीम्
व्रूसयित्र्यौ
व्रूसयित्रीः
तृतीया
व्रूसयित्र्या
व्रूसयित्रीभ्याम्
व्रूसयित्रीभिः
चतुर्थी
व्रूसयित्र्यै
व्रूसयित्रीभ्याम्
व्रूसयित्रीभ्यः
पञ्चमी
व्रूसयित्र्याः
व्रूसयित्रीभ्याम्
व्रूसयित्रीभ्यः
षष्ठी
व्रूसयित्र्याः
व्रूसयित्र्योः
व्रूसयित्रीणाम्
सप्तमी
व्रूसयित्र्याम्
व्रूसयित्र्योः
व्रूसयित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्रूसयित्री
व्रूसयित्र्यौ
व्रूसयित्र्यः
सम्बोधन
व्रूसयित्रि
व्रूसयित्र्यौ
व्रूसयित्र्यः
द्वितीया
व्रूसयित्रीम्
व्रूसयित्र्यौ
व्रूसयित्रीः
तृतीया
व्रूसयित्र्या
व्रूसयित्रीभ्याम्
व्रूसयित्रीभिः
चतुर्थी
व्रूसयित्र्यै
व्रूसयित्रीभ्याम्
व्रूसयित्रीभ्यः
पञ्चमी
व्रूसयित्र्याः
व्रूसयित्रीभ्याम्
व्रूसयित्रीभ्यः
षष्ठी
व्रूसयित्र्याः
व्रूसयित्र्योः
व्रूसयित्रीणाम्
सप्तमी
व्रूसयित्र्याम्
व्रूसयित्र्योः
व्रूसयित्रीषु


अन्याः