व्रूसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूसयितव्यः
व्रूसयितव्यौ
व्रूसयितव्याः
सम्बोधन
व्रूसयितव्य
व्रूसयितव्यौ
व्रूसयितव्याः
द्वितीया
व्रूसयितव्यम्
व्रूसयितव्यौ
व्रूसयितव्यान्
तृतीया
व्रूसयितव्येन
व्रूसयितव्याभ्याम्
व्रूसयितव्यैः
चतुर्थी
व्रूसयितव्याय
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
पञ्चमी
व्रूसयितव्यात् / व्रूसयितव्याद्
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
षष्ठी
व्रूसयितव्यस्य
व्रूसयितव्ययोः
व्रूसयितव्यानाम्
सप्तमी
व्रूसयितव्ये
व्रूसयितव्ययोः
व्रूसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
व्रूसयितव्यः
व्रूसयितव्यौ
व्रूसयितव्याः
सम्बोधन
व्रूसयितव्य
व्रूसयितव्यौ
व्रूसयितव्याः
द्वितीया
व्रूसयितव्यम्
व्रूसयितव्यौ
व्रूसयितव्यान्
तृतीया
व्रूसयितव्येन
व्रूसयितव्याभ्याम्
व्रूसयितव्यैः
चतुर्थी
व्रूसयितव्याय
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
पञ्चमी
व्रूसयितव्यात् / व्रूसयितव्याद्
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
षष्ठी
व्रूसयितव्यस्य
व्रूसयितव्ययोः
व्रूसयितव्यानाम्
सप्तमी
व्रूसयितव्ये
व्रूसयितव्ययोः
व्रूसयितव्येषु


अन्याः