व्रूसनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूसनीयः
व्रूसनीयौ
व्रूसनीयाः
सम्बोधन
व्रूसनीय
व्रूसनीयौ
व्रूसनीयाः
द्वितीया
व्रूसनीयम्
व्रूसनीयौ
व्रूसनीयान्
तृतीया
व्रूसनीयेन
व्रूसनीयाभ्याम्
व्रूसनीयैः
चतुर्थी
व्रूसनीयाय
व्रूसनीयाभ्याम्
व्रूसनीयेभ्यः
पञ्चमी
व्रूसनीयात् / व्रूसनीयाद्
व्रूसनीयाभ्याम्
व्रूसनीयेभ्यः
षष्ठी
व्रूसनीयस्य
व्रूसनीययोः
व्रूसनीयानाम्
सप्तमी
व्रूसनीये
व्रूसनीययोः
व्रूसनीयेषु
एक
द्वि
बहु
प्रथमा
व्रूसनीयः
व्रूसनीयौ
व्रूसनीयाः
सम्बोधन
व्रूसनीय
व्रूसनीयौ
व्रूसनीयाः
द्वितीया
व्रूसनीयम्
व्रूसनीयौ
व्रूसनीयान्
तृतीया
व्रूसनीयेन
व्रूसनीयाभ्याम्
व्रूसनीयैः
चतुर्थी
व्रूसनीयाय
व्रूसनीयाभ्याम्
व्रूसनीयेभ्यः
पञ्चमी
व्रूसनीयात् / व्रूसनीयाद्
व्रूसनीयाभ्याम्
व्रूसनीयेभ्यः
षष्ठी
व्रूसनीयस्य
व्रूसनीययोः
व्रूसनीयानाम्
सप्तमी
व्रूसनीये
व्रूसनीययोः
व्रूसनीयेषु
अन्याः