व्रूसक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूसकः
व्रूसकौ
व्रूसकाः
सम्बोधन
व्रूसक
व्रूसकौ
व्रूसकाः
द्वितीया
व्रूसकम्
व्रूसकौ
व्रूसकान्
तृतीया
व्रूसकेन
व्रूसकाभ्याम्
व्रूसकैः
चतुर्थी
व्रूसकाय
व्रूसकाभ्याम्
व्रूसकेभ्यः
पञ्चमी
व्रूसकात् / व्रूसकाद्
व्रूसकाभ्याम्
व्रूसकेभ्यः
षष्ठी
व्रूसकस्य
व्रूसकयोः
व्रूसकानाम्
सप्तमी
व्रूसके
व्रूसकयोः
व्रूसकेषु
एक
द्वि
बहु
प्रथमा
व्रूसकः
व्रूसकौ
व्रूसकाः
सम्बोधन
व्रूसक
व्रूसकौ
व्रूसकाः
द्वितीया
व्रूसकम्
व्रूसकौ
व्रूसकान्
तृतीया
व्रूसकेन
व्रूसकाभ्याम्
व्रूसकैः
चतुर्थी
व्रूसकाय
व्रूसकाभ्याम्
व्रूसकेभ्यः
पञ्चमी
व्रूसकात् / व्रूसकाद्
व्रूसकाभ्याम्
व्रूसकेभ्यः
षष्ठी
व्रूसकस्य
व्रूसकयोः
व्रूसकानाम्
सप्तमी
व्रूसके
व्रूसकयोः
व्रूसकेषु
अन्याः