व्रूष शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूषः
व्रूषौ
व्रूषाः
सम्बोधन
व्रूष
व्रूषौ
व्रूषाः
द्वितीया
व्रूषम्
व्रूषौ
व्रूषान्
तृतीया
व्रूषेण
व्रूषाभ्याम्
व्रूषैः
चतुर्थी
व्रूषाय
व्रूषाभ्याम्
व्रूषेभ्यः
पञ्चमी
व्रूषात् / व्रूषाद्
व्रूषाभ्याम्
व्रूषेभ्यः
षष्ठी
व्रूषस्य
व्रूषयोः
व्रूषाणाम्
सप्तमी
व्रूषे
व्रूषयोः
व्रूषेषु
एक
द्वि
बहु
प्रथमा
व्रूषः
व्रूषौ
व्रूषाः
सम्बोधन
व्रूष
व्रूषौ
व्रूषाः
द्वितीया
व्रूषम्
व्रूषौ
व्रूषान्
तृतीया
व्रूषेण
व्रूषाभ्याम्
व्रूषैः
चतुर्थी
व्रूषाय
व्रूषाभ्याम्
व्रूषेभ्यः
पञ्चमी
व्रूषात् / व्रूषाद्
व्रूषाभ्याम्
व्रूषेभ्यः
षष्ठी
व्रूषस्य
व्रूषयोः
व्रूषाणाम्
सप्तमी
व्रूषे
व्रूषयोः
व्रूषेषु
अन्याः