व्रूषित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूषितः
व्रूषितौ
व्रूषिताः
सम्बोधन
व्रूषित
व्रूषितौ
व्रूषिताः
द्वितीया
व्रूषितम्
व्रूषितौ
व्रूषितान्
तृतीया
व्रूषितेन
व्रूषिताभ्याम्
व्रूषितैः
चतुर्थी
व्रूषिताय
व्रूषिताभ्याम्
व्रूषितेभ्यः
पञ्चमी
व्रूषितात् / व्रूषिताद्
व्रूषिताभ्याम्
व्रूषितेभ्यः
षष्ठी
व्रूषितस्य
व्रूषितयोः
व्रूषितानाम्
सप्तमी
व्रूषिते
व्रूषितयोः
व्रूषितेषु
एक
द्वि
बहु
प्रथमा
व्रूषितः
व्रूषितौ
व्रूषिताः
सम्बोधन
व्रूषित
व्रूषितौ
व्रूषिताः
द्वितीया
व्रूषितम्
व्रूषितौ
व्रूषितान्
तृतीया
व्रूषितेन
व्रूषिताभ्याम्
व्रूषितैः
चतुर्थी
व्रूषिताय
व्रूषिताभ्याम्
व्रूषितेभ्यः
पञ्चमी
व्रूषितात् / व्रूषिताद्
व्रूषिताभ्याम्
व्रूषितेभ्यः
षष्ठी
व्रूषितस्य
व्रूषितयोः
व्रूषितानाम्
सप्तमी
व्रूषिते
व्रूषितयोः
व्रूषितेषु
अन्याः