व्रूषयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूषयित्री
व्रूषयित्र्यौ
व्रूषयित्र्यः
सम्बोधन
व्रूषयित्रि
व्रूषयित्र्यौ
व्रूषयित्र्यः
द्वितीया
व्रूषयित्रीम्
व्रूषयित्र्यौ
व्रूषयित्रीः
तृतीया
व्रूषयित्र्या
व्रूषयित्रीभ्याम्
व्रूषयित्रीभिः
चतुर्थी
व्रूषयित्र्यै
व्रूषयित्रीभ्याम्
व्रूषयित्रीभ्यः
पञ्चमी
व्रूषयित्र्याः
व्रूषयित्रीभ्याम्
व्रूषयित्रीभ्यः
षष्ठी
व्रूषयित्र्याः
व्रूषयित्र्योः
व्रूषयित्रीणाम्
सप्तमी
व्रूषयित्र्याम्
व्रूषयित्र्योः
व्रूषयित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्रूषयित्री
व्रूषयित्र्यौ
व्रूषयित्र्यः
सम्बोधन
व्रूषयित्रि
व्रूषयित्र्यौ
व्रूषयित्र्यः
द्वितीया
व्रूषयित्रीम्
व्रूषयित्र्यौ
व्रूषयित्रीः
तृतीया
व्रूषयित्र्या
व्रूषयित्रीभ्याम्
व्रूषयित्रीभिः
चतुर्थी
व्रूषयित्र्यै
व्रूषयित्रीभ्याम्
व्रूषयित्रीभ्यः
पञ्चमी
व्रूषयित्र्याः
व्रूषयित्रीभ्याम्
व्रूषयित्रीभ्यः
षष्ठी
व्रूषयित्र्याः
व्रूषयित्र्योः
व्रूषयित्रीणाम्
सप्तमी
व्रूषयित्र्याम्
व्रूषयित्र्योः
व्रूषयित्रीषु


अन्याः