व्रूषयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूषयितव्यः
व्रूषयितव्यौ
व्रूषयितव्याः
सम्बोधन
व्रूषयितव्य
व्रूषयितव्यौ
व्रूषयितव्याः
द्वितीया
व्रूषयितव्यम्
व्रूषयितव्यौ
व्रूषयितव्यान्
तृतीया
व्रूषयितव्येन
व्रूषयितव्याभ्याम्
व्रूषयितव्यैः
चतुर्थी
व्रूषयितव्याय
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
पञ्चमी
व्रूषयितव्यात् / व्रूषयितव्याद्
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
षष्ठी
व्रूषयितव्यस्य
व्रूषयितव्ययोः
व्रूषयितव्यानाम्
सप्तमी
व्रूषयितव्ये
व्रूषयितव्ययोः
व्रूषयितव्येषु
एक
द्वि
बहु
प्रथमा
व्रूषयितव्यः
व्रूषयितव्यौ
व्रूषयितव्याः
सम्बोधन
व्रूषयितव्य
व्रूषयितव्यौ
व्रूषयितव्याः
द्वितीया
व्रूषयितव्यम्
व्रूषयितव्यौ
व्रूषयितव्यान्
तृतीया
व्रूषयितव्येन
व्रूषयितव्याभ्याम्
व्रूषयितव्यैः
चतुर्थी
व्रूषयितव्याय
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
पञ्चमी
व्रूषयितव्यात् / व्रूषयितव्याद्
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
षष्ठी
व्रूषयितव्यस्य
व्रूषयितव्ययोः
व्रूषयितव्यानाम्
सप्तमी
व्रूषयितव्ये
व्रूषयितव्ययोः
व्रूषयितव्येषु
अन्याः