व्रूषणीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूषणीयः
व्रूषणीयौ
व्रूषणीयाः
सम्बोधन
व्रूषणीय
व्रूषणीयौ
व्रूषणीयाः
द्वितीया
व्रूषणीयम्
व्रूषणीयौ
व्रूषणीयान्
तृतीया
व्रूषणीयेन
व्रूषणीयाभ्याम्
व्रूषणीयैः
चतुर्थी
व्रूषणीयाय
व्रूषणीयाभ्याम्
व्रूषणीयेभ्यः
पञ्चमी
व्रूषणीयात् / व्रूषणीयाद्
व्रूषणीयाभ्याम्
व्रूषणीयेभ्यः
षष्ठी
व्रूषणीयस्य
व्रूषणीययोः
व्रूषणीयानाम्
सप्तमी
व्रूषणीये
व्रूषणीययोः
व्रूषणीयेषु
एक
द्वि
बहु
प्रथमा
व्रूषणीयः
व्रूषणीयौ
व्रूषणीयाः
सम्बोधन
व्रूषणीय
व्रूषणीयौ
व्रूषणीयाः
द्वितीया
व्रूषणीयम्
व्रूषणीयौ
व्रूषणीयान्
तृतीया
व्रूषणीयेन
व्रूषणीयाभ्याम्
व्रूषणीयैः
चतुर्थी
व्रूषणीयाय
व्रूषणीयाभ्याम्
व्रूषणीयेभ्यः
पञ्चमी
व्रूषणीयात् / व्रूषणीयाद्
व्रूषणीयाभ्याम्
व्रूषणीयेभ्यः
षष्ठी
व्रूषणीयस्य
व्रूषणीययोः
व्रूषणीयानाम्
सप्तमी
व्रूषणीये
व्रूषणीययोः
व्रूषणीयेषु
अन्याः