व्रूषक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रूषकः
व्रूषकौ
व्रूषकाः
सम्बोधन
व्रूषक
व्रूषकौ
व्रूषकाः
द्वितीया
व्रूषकम्
व्रूषकौ
व्रूषकान्
तृतीया
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
चतुर्थी
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
पञ्चमी
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
षष्ठी
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
सप्तमी
व्रूषके
व्रूषकयोः
व्रूषकेषु
एक
द्वि
बहु
प्रथमा
व्रूषकः
व्रूषकौ
व्रूषकाः
सम्बोधन
व्रूषक
व्रूषकौ
व्रूषकाः
द्वितीया
व्रूषकम्
व्रूषकौ
व्रूषकान्
तृतीया
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
चतुर्थी
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
पञ्चमी
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
षष्ठी
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
सप्तमी
व्रूषके
व्रूषकयोः
व्रूषकेषु
अन्याः