व्रुड शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रुडः
व्रुडौ
व्रुडाः
सम्बोधन
व्रुड
व्रुडौ
व्रुडाः
द्वितीया
व्रुडम्
व्रुडौ
व्रुडान्
तृतीया
व्रुडेन
व्रुडाभ्याम्
व्रुडैः
चतुर्थी
व्रुडाय
व्रुडाभ्याम्
व्रुडेभ्यः
पञ्चमी
व्रुडात् / व्रुडाद्
व्रुडाभ्याम्
व्रुडेभ्यः
षष्ठी
व्रुडस्य
व्रुडयोः
व्रुडानाम्
सप्तमी
व्रुडे
व्रुडयोः
व्रुडेषु
 
एक
द्वि
बहु
प्रथमा
व्रुडः
व्रुडौ
व्रुडाः
सम्बोधन
व्रुड
व्रुडौ
व्रुडाः
द्वितीया
व्रुडम्
व्रुडौ
व्रुडान्
तृतीया
व्रुडेन
व्रुडाभ्याम्
व्रुडैः
चतुर्थी
व्रुडाय
व्रुडाभ्याम्
व्रुडेभ्यः
पञ्चमी
व्रुडात् / व्रुडाद्
व्रुडाभ्याम्
व्रुडेभ्यः
षष्ठी
व्रुडस्य
व्रुडयोः
व्रुडानाम्
सप्तमी
व्रुडे
व्रुडयोः
व्रुडेषु


अन्याः