व्रुडित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रुडितः
व्रुडितौ
व्रुडिताः
सम्बोधन
व्रुडित
व्रुडितौ
व्रुडिताः
द्वितीया
व्रुडितम्
व्रुडितौ
व्रुडितान्
तृतीया
व्रुडितेन
व्रुडिताभ्याम्
व्रुडितैः
चतुर्थी
व्रुडिताय
व्रुडिताभ्याम्
व्रुडितेभ्यः
पञ्चमी
व्रुडितात् / व्रुडिताद्
व्रुडिताभ्याम्
व्रुडितेभ्यः
षष्ठी
व्रुडितस्य
व्रुडितयोः
व्रुडितानाम्
सप्तमी
व्रुडिते
व्रुडितयोः
व्रुडितेषु
एक
द्वि
बहु
प्रथमा
व्रुडितः
व्रुडितौ
व्रुडिताः
सम्बोधन
व्रुडित
व्रुडितौ
व्रुडिताः
द्वितीया
व्रुडितम्
व्रुडितौ
व्रुडितान्
तृतीया
व्रुडितेन
व्रुडिताभ्याम्
व्रुडितैः
चतुर्थी
व्रुडिताय
व्रुडिताभ्याम्
व्रुडितेभ्यः
पञ्चमी
व्रुडितात् / व्रुडिताद्
व्रुडिताभ्याम्
व्रुडितेभ्यः
षष्ठी
व्रुडितस्य
व्रुडितयोः
व्रुडितानाम्
सप्तमी
व्रुडिते
व्रुडितयोः
व्रुडितेषु
अन्याः