व्रुडितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रुडितव्यः
व्रुडितव्यौ
व्रुडितव्याः
सम्बोधन
व्रुडितव्य
व्रुडितव्यौ
व्रुडितव्याः
द्वितीया
व्रुडितव्यम्
व्रुडितव्यौ
व्रुडितव्यान्
तृतीया
व्रुडितव्येन
व्रुडितव्याभ्याम्
व्रुडितव्यैः
चतुर्थी
व्रुडितव्याय
व्रुडितव्याभ्याम्
व्रुडितव्येभ्यः
पञ्चमी
व्रुडितव्यात् / व्रुडितव्याद्
व्रुडितव्याभ्याम्
व्रुडितव्येभ्यः
षष्ठी
व्रुडितव्यस्य
व्रुडितव्ययोः
व्रुडितव्यानाम्
सप्तमी
व्रुडितव्ये
व्रुडितव्ययोः
व्रुडितव्येषु
एक
द्वि
बहु
प्रथमा
व्रुडितव्यः
व्रुडितव्यौ
व्रुडितव्याः
सम्बोधन
व्रुडितव्य
व्रुडितव्यौ
व्रुडितव्याः
द्वितीया
व्रुडितव्यम्
व्रुडितव्यौ
व्रुडितव्यान्
तृतीया
व्रुडितव्येन
व्रुडितव्याभ्याम्
व्रुडितव्यैः
चतुर्थी
व्रुडितव्याय
व्रुडितव्याभ्याम्
व्रुडितव्येभ्यः
पञ्चमी
व्रुडितव्यात् / व्रुडितव्याद्
व्रुडितव्याभ्याम्
व्रुडितव्येभ्यः
षष्ठी
व्रुडितव्यस्य
व्रुडितव्ययोः
व्रुडितव्यानाम्
सप्तमी
व्रुडितव्ये
व्रुडितव्ययोः
व्रुडितव्येषु
अन्याः