व्रुडन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रुडन्ती
व्रुडन्त्यौ
व्रुडन्त्यः
सम्बोधन
व्रुडन्ति
व्रुडन्त्यौ
व्रुडन्त्यः
द्वितीया
व्रुडन्तीम्
व्रुडन्त्यौ
व्रुडन्तीः
तृतीया
व्रुडन्त्या
व्रुडन्तीभ्याम्
व्रुडन्तीभिः
चतुर्थी
व्रुडन्त्यै
व्रुडन्तीभ्याम्
व्रुडन्तीभ्यः
पञ्चमी
व्रुडन्त्याः
व्रुडन्तीभ्याम्
व्रुडन्तीभ्यः
षष्ठी
व्रुडन्त्याः
व्रुडन्त्योः
व्रुडन्तीनाम्
सप्तमी
व्रुडन्त्याम्
व्रुडन्त्योः
व्रुडन्तीषु
 
एक
द्वि
बहु
प्रथमा
व्रुडन्ती
व्रुडन्त्यौ
व्रुडन्त्यः
सम्बोधन
व्रुडन्ति
व्रुडन्त्यौ
व्रुडन्त्यः
द्वितीया
व्रुडन्तीम्
व्रुडन्त्यौ
व्रुडन्तीः
तृतीया
व्रुडन्त्या
व्रुडन्तीभ्याम्
व्रुडन्तीभिः
चतुर्थी
व्रुडन्त्यै
व्रुडन्तीभ्याम्
व्रुडन्तीभ्यः
पञ्चमी
व्रुडन्त्याः
व्रुडन्तीभ्याम्
व्रुडन्तीभ्यः
षष्ठी
व्रुडन्त्याः
व्रुडन्त्योः
व्रुडन्तीनाम्
सप्तमी
व्रुडन्त्याम्
व्रुडन्त्योः
व्रुडन्तीषु