व्रुडती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रुडती
व्रुडत्यौ
व्रुडत्यः
सम्बोधन
व्रुडति
व्रुडत्यौ
व्रुडत्यः
द्वितीया
व्रुडतीम्
व्रुडत्यौ
व्रुडतीः
तृतीया
व्रुडत्या
व्रुडतीभ्याम्
व्रुडतीभिः
चतुर्थी
व्रुडत्यै
व्रुडतीभ्याम्
व्रुडतीभ्यः
पञ्चमी
व्रुडत्याः
व्रुडतीभ्याम्
व्रुडतीभ्यः
षष्ठी
व्रुडत्याः
व्रुडत्योः
व्रुडतीनाम्
सप्तमी
व्रुडत्याम्
व्रुडत्योः
व्रुडतीषु
 
एक
द्वि
बहु
प्रथमा
व्रुडती
व्रुडत्यौ
व्रुडत्यः
सम्बोधन
व्रुडति
व्रुडत्यौ
व्रुडत्यः
द्वितीया
व्रुडतीम्
व्रुडत्यौ
व्रुडतीः
तृतीया
व्रुडत्या
व्रुडतीभ्याम्
व्रुडतीभिः
चतुर्थी
व्रुडत्यै
व्रुडतीभ्याम्
व्रुडतीभ्यः
पञ्चमी
व्रुडत्याः
व्रुडतीभ्याम्
व्रुडतीभ्यः
षष्ठी
व्रुडत्याः
व्रुडत्योः
व्रुडतीनाम्
सप्तमी
व्रुडत्याम्
व्रुडत्योः
व्रुडतीषु


अन्याः