व्री धातुरूपाणि - व्री वरणे - क्र्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
व्रीयते
व्रीयेते
व्रीयन्ते
मध्यम
व्रीयसे
व्रीयेथे
व्रीयध्वे
उत्तम
व्रीये
व्रीयावहे
व्रीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विव्रिये
विव्रियाते
विव्रियिरे
मध्यम
विव्रियिषे
विव्रियाथे
विव्रियिढ्वे / विव्रियिध्वे
उत्तम
विव्रिये
विव्रियिवहे
विव्रियिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
व्रायिता / व्रेता
व्रायितारौ / व्रेतारौ
व्रायितारः / व्रेतारः
मध्यम
व्रायितासे / व्रेतासे
व्रायितासाथे / व्रेतासाथे
व्रायिताध्वे / व्रेताध्वे
उत्तम
व्रायिताहे / व्रेताहे
व्रायितास्वहे / व्रेतास्वहे
व्रायितास्महे / व्रेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
व्रायिष्यते / व्रेष्यते
व्रायिष्येते / व्रेष्येते
व्रायिष्यन्ते / व्रेष्यन्ते
मध्यम
व्रायिष्यसे / व्रेष्यसे
व्रायिष्येथे / व्रेष्येथे
व्रायिष्यध्वे / व्रेष्यध्वे
उत्तम
व्रायिष्ये / व्रेष्ये
व्रायिष्यावहे / व्रेष्यावहे
व्रायिष्यामहे / व्रेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
व्रीयताम्
व्रीयेताम्
व्रीयन्ताम्
मध्यम
व्रीयस्व
व्रीयेथाम्
व्रीयध्वम्
उत्तम
व्रीयै
व्रीयावहै
व्रीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्रीयत
अव्रीयेताम्
अव्रीयन्त
मध्यम
अव्रीयथाः
अव्रीयेथाम्
अव्रीयध्वम्
उत्तम
अव्रीये
अव्रीयावहि
अव्रीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्रीयेत
व्रीयेयाताम्
व्रीयेरन्
मध्यम
व्रीयेथाः
व्रीयेयाथाम्
व्रीयेध्वम्
उत्तम
व्रीयेय
व्रीयेवहि
व्रीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्रायिषीष्ट / व्रेषीष्ट
व्रायिषीयास्ताम् / व्रेषीयास्ताम्
व्रायिषीरन् / व्रेषीरन्
मध्यम
व्रायिषीष्ठाः / व्रेषीष्ठाः
व्रायिषीयास्थाम् / व्रेषीयास्थाम्
व्रायिषीढ्वम् / व्रायिषीध्वम् / व्रेषीढ्वम्
उत्तम
व्रायिषीय / व्रेषीय
व्रायिषीवहि / व्रेषीवहि
व्रायिषीमहि / व्रेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्रायि
अव्रायिषाताम् / अव्रेषाताम्
अव्रायिषत / अव्रेषत
मध्यम
अव्रायिष्ठाः / अव्रेष्ठाः
अव्रायिषाथाम् / अव्रेषाथाम्
अव्रायिढ्वम् / अव्रायिध्वम् / अव्रेढ्वम्
उत्तम
अव्रायिषि / अव्रेषि
अव्रायिष्वहि / अव्रेष्वहि
अव्रायिष्महि / अव्रेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्रायिष्यत / अव्रेष्यत
अव्रायिष्येताम् / अव्रेष्येताम्
अव्रायिष्यन्त / अव्रेष्यन्त
मध्यम
अव्रायिष्यथाः / अव्रेष्यथाः
अव्रायिष्येथाम् / अव्रेष्येथाम्
अव्रायिष्यध्वम् / अव्रेष्यध्वम्
उत्तम
अव्रायिष्ये / अव्रेष्ये
अव्रायिष्यावहि / अव्रेष्यावहि
अव्रायिष्यामहि / अव्रेष्यामहि