व्रीहिवापिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीहिवापिणी
व्रीहिवापिण्यौ
व्रीहिवापिण्यः
सम्बोधन
व्रीहिवापिणि
व्रीहिवापिण्यौ
व्रीहिवापिण्यः
द्वितीया
व्रीहिवापिणीम्
व्रीहिवापिण्यौ
व्रीहिवापिणीः
तृतीया
व्रीहिवापिण्या
व्रीहिवापिणीभ्याम्
व्रीहिवापिणीभिः
चतुर्थी
व्रीहिवापिण्यै
व्रीहिवापिणीभ्याम्
व्रीहिवापिणीभ्यः
पञ्चमी
व्रीहिवापिण्याः
व्रीहिवापिणीभ्याम्
व्रीहिवापिणीभ्यः
षष्ठी
व्रीहिवापिण्याः
व्रीहिवापिण्योः
व्रीहिवापिणीनाम्
सप्तमी
व्रीहिवापिण्याम्
व्रीहिवापिण्योः
व्रीहिवापिणीषु
 
एक
द्वि
बहु
प्रथमा
व्रीहिवापिणी
व्रीहिवापिण्यौ
व्रीहिवापिण्यः
सम्बोधन
व्रीहिवापिणि
व्रीहिवापिण्यौ
व्रीहिवापिण्यः
द्वितीया
व्रीहिवापिणीम्
व्रीहिवापिण्यौ
व्रीहिवापिणीः
तृतीया
व्रीहिवापिण्या
व्रीहिवापिणीभ्याम्
व्रीहिवापिणीभिः
चतुर्थी
व्रीहिवापिण्यै
व्रीहिवापिणीभ्याम्
व्रीहिवापिणीभ्यः
पञ्चमी
व्रीहिवापिण्याः
व्रीहिवापिणीभ्याम्
व्रीहिवापिणीभ्यः
षष्ठी
व्रीहिवापिण्याः
व्रीहिवापिण्योः
व्रीहिवापिणीनाम्
सप्तमी
व्रीहिवापिण्याम्
व्रीहिवापिण्योः
व्रीहिवापिणीषु


अन्याः