व्रीहिमती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीहिमती
व्रीहिमत्यौ
व्रीहिमत्यः
सम्बोधन
व्रीहिमति
व्रीहिमत्यौ
व्रीहिमत्यः
द्वितीया
व्रीहिमतीम्
व्रीहिमत्यौ
व्रीहिमतीः
तृतीया
व्रीहिमत्या
व्रीहिमतीभ्याम्
व्रीहिमतीभिः
चतुर्थी
व्रीहिमत्यै
व्रीहिमतीभ्याम्
व्रीहिमतीभ्यः
पञ्चमी
व्रीहिमत्याः
व्रीहिमतीभ्याम्
व्रीहिमतीभ्यः
षष्ठी
व्रीहिमत्याः
व्रीहिमत्योः
व्रीहिमतीनाम्
सप्तमी
व्रीहिमत्याम्
व्रीहिमत्योः
व्रीहिमतीषु
 
एक
द्वि
बहु
प्रथमा
व्रीहिमती
व्रीहिमत्यौ
व्रीहिमत्यः
सम्बोधन
व्रीहिमति
व्रीहिमत्यौ
व्रीहिमत्यः
द्वितीया
व्रीहिमतीम्
व्रीहिमत्यौ
व्रीहिमतीः
तृतीया
व्रीहिमत्या
व्रीहिमतीभ्याम्
व्रीहिमतीभिः
चतुर्थी
व्रीहिमत्यै
व्रीहिमतीभ्याम्
व्रीहिमतीभ्यः
पञ्चमी
व्रीहिमत्याः
व्रीहिमतीभ्याम्
व्रीहिमतीभ्यः
षष्ठी
व्रीहिमत्याः
व्रीहिमत्योः
व्रीहिमतीनाम्
सप्तमी
व्रीहिमत्याम्
व्रीहिमत्योः
व्रीहिमतीषु


अन्याः