व्रीहिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीहिणी
व्रीहिण्यौ
व्रीहिण्यः
सम्बोधन
व्रीहिणि
व्रीहिण्यौ
व्रीहिण्यः
द्वितीया
व्रीहिणीम्
व्रीहिण्यौ
व्रीहिणीः
तृतीया
व्रीहिण्या
व्रीहिणीभ्याम्
व्रीहिणीभिः
चतुर्थी
व्रीहिण्यै
व्रीहिणीभ्याम्
व्रीहिणीभ्यः
पञ्चमी
व्रीहिण्याः
व्रीहिणीभ्याम्
व्रीहिणीभ्यः
षष्ठी
व्रीहिण्याः
व्रीहिण्योः
व्रीहिणीनाम्
सप्तमी
व्रीहिण्याम्
व्रीहिण्योः
व्रीहिणीषु
 
एक
द्वि
बहु
प्रथमा
व्रीहिणी
व्रीहिण्यौ
व्रीहिण्यः
सम्बोधन
व्रीहिणि
व्रीहिण्यौ
व्रीहिण्यः
द्वितीया
व्रीहिणीम्
व्रीहिण्यौ
व्रीहिणीः
तृतीया
व्रीहिण्या
व्रीहिणीभ्याम्
व्रीहिणीभिः
चतुर्थी
व्रीहिण्यै
व्रीहिणीभ्याम्
व्रीहिणीभ्यः
पञ्चमी
व्रीहिण्याः
व्रीहिणीभ्याम्
व्रीहिणीभ्यः
षष्ठी
व्रीहिण्याः
व्रीहिण्योः
व्रीहिणीनाम्
सप्तमी
व्रीहिण्याम्
व्रीहिण्योः
व्रीहिणीषु


अन्याः