व्रीयमाण शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
सम्बोधन
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
द्वितीया
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
तृतीया
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
चतुर्थी
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
पञ्चमी
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
षष्ठी
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
सप्तमी
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु
एक
द्वि
बहु
प्रथमा
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
सम्बोधन
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
द्वितीया
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
तृतीया
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
चतुर्थी
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
पञ्चमी
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
षष्ठी
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
सप्तमी
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु
अन्याः