व्रीत शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीतः
व्रीतौ
व्रीताः
सम्बोधन
व्रीत
व्रीतौ
व्रीताः
द्वितीया
व्रीतम्
व्रीतौ
व्रीतान्
तृतीया
व्रीतेन
व्रीताभ्याम्
व्रीतैः
चतुर्थी
व्रीताय
व्रीताभ्याम्
व्रीतेभ्यः
पञ्चमी
व्रीतात् / व्रीताद्
व्रीताभ्याम्
व्रीतेभ्यः
षष्ठी
व्रीतस्य
व्रीतयोः
व्रीतानाम्
सप्तमी
व्रीते
व्रीतयोः
व्रीतेषु
एक
द्वि
बहु
प्रथमा
व्रीतः
व्रीतौ
व्रीताः
सम्बोधन
व्रीत
व्रीतौ
व्रीताः
द्वितीया
व्रीतम्
व्रीतौ
व्रीतान्
तृतीया
व्रीतेन
व्रीताभ्याम्
व्रीतैः
चतुर्थी
व्रीताय
व्रीताभ्याम्
व्रीतेभ्यः
पञ्चमी
व्रीतात् / व्रीताद्
व्रीताभ्याम्
व्रीतेभ्यः
षष्ठी
व्रीतस्य
व्रीतयोः
व्रीतानाम्
सप्तमी
व्रीते
व्रीतयोः
व्रीतेषु
अन्याः