व्रीण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीणः
व्रीणौ
व्रीणाः
सम्बोधन
व्रीण
व्रीणौ
व्रीणाः
द्वितीया
व्रीणम्
व्रीणौ
व्रीणान्
तृतीया
व्रीणेन
व्रीणाभ्याम्
व्रीणैः
चतुर्थी
व्रीणाय
व्रीणाभ्याम्
व्रीणेभ्यः
पञ्चमी
व्रीणात् / व्रीणाद्
व्रीणाभ्याम्
व्रीणेभ्यः
षष्ठी
व्रीणस्य
व्रीणयोः
व्रीणानाम्
सप्तमी
व्रीणे
व्रीणयोः
व्रीणेषु
 
एक
द्वि
बहु
प्रथमा
व्रीणः
व्रीणौ
व्रीणाः
सम्बोधन
व्रीण
व्रीणौ
व्रीणाः
द्वितीया
व्रीणम्
व्रीणौ
व्रीणान्
तृतीया
व्रीणेन
व्रीणाभ्याम्
व्रीणैः
चतुर्थी
व्रीणाय
व्रीणाभ्याम्
व्रीणेभ्यः
पञ्चमी
व्रीणात् / व्रीणाद्
व्रीणाभ्याम्
व्रीणेभ्यः
षष्ठी
व्रीणस्य
व्रीणयोः
व्रीणानाम्
सप्तमी
व्रीणे
व्रीणयोः
व्रीणेषु


अन्याः