व्रीणती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीणती
व्रीणत्यौ
व्रीणत्यः
सम्बोधन
व्रीणति
व्रीणत्यौ
व्रीणत्यः
द्वितीया
व्रीणतीम्
व्रीणत्यौ
व्रीणतीः
तृतीया
व्रीणत्या
व्रीणतीभ्याम्
व्रीणतीभिः
चतुर्थी
व्रीणत्यै
व्रीणतीभ्याम्
व्रीणतीभ्यः
पञ्चमी
व्रीणत्याः
व्रीणतीभ्याम्
व्रीणतीभ्यः
षष्ठी
व्रीणत्याः
व्रीणत्योः
व्रीणतीनाम्
सप्तमी
व्रीणत्याम्
व्रीणत्योः
व्रीणतीषु
 
एक
द्वि
बहु
प्रथमा
व्रीणती
व्रीणत्यौ
व्रीणत्यः
सम्बोधन
व्रीणति
व्रीणत्यौ
व्रीणत्यः
द्वितीया
व्रीणतीम्
व्रीणत्यौ
व्रीणतीः
तृतीया
व्रीणत्या
व्रीणतीभ्याम्
व्रीणतीभिः
चतुर्थी
व्रीणत्यै
व्रीणतीभ्याम्
व्रीणतीभ्यः
पञ्चमी
व्रीणत्याः
व्रीणतीभ्याम्
व्रीणतीभ्यः
षष्ठी
व्रीणत्याः
व्रीणत्योः
व्रीणतीनाम्
सप्तमी
व्रीणत्याम्
व्रीणत्योः
व्रीणतीषु


अन्याः