व्रीड्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीड्यः
व्रीड्यौ
व्रीड्याः
सम्बोधन
व्रीड्य
व्रीड्यौ
व्रीड्याः
द्वितीया
व्रीड्यम्
व्रीड्यौ
व्रीड्यान्
तृतीया
व्रीड्येन
व्रीड्याभ्याम्
व्रीड्यैः
चतुर्थी
व्रीड्याय
व्रीड्याभ्याम्
व्रीड्येभ्यः
पञ्चमी
व्रीड्यात् / व्रीड्याद्
व्रीड्याभ्याम्
व्रीड्येभ्यः
षष्ठी
व्रीड्यस्य
व्रीड्ययोः
व्रीड्यानाम्
सप्तमी
व्रीड्ये
व्रीड्ययोः
व्रीड्येषु
एक
द्वि
बहु
प्रथमा
व्रीड्यः
व्रीड्यौ
व्रीड्याः
सम्बोधन
व्रीड्य
व्रीड्यौ
व्रीड्याः
द्वितीया
व्रीड्यम्
व्रीड्यौ
व्रीड्यान्
तृतीया
व्रीड्येन
व्रीड्याभ्याम्
व्रीड्यैः
चतुर्थी
व्रीड्याय
व्रीड्याभ्याम्
व्रीड्येभ्यः
पञ्चमी
व्रीड्यात् / व्रीड्याद्
व्रीड्याभ्याम्
व्रीड्येभ्यः
षष्ठी
व्रीड्यस्य
व्रीड्ययोः
व्रीड्यानाम्
सप्तमी
व्रीड्ये
व्रीड्ययोः
व्रीड्येषु
अन्याः