व्रीडित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीडित्री
व्रीडित्र्यौ
व्रीडित्र्यः
सम्बोधन
व्रीडित्रि
व्रीडित्र्यौ
व्रीडित्र्यः
द्वितीया
व्रीडित्रीम्
व्रीडित्र्यौ
व्रीडित्रीः
तृतीया
व्रीडित्र्या
व्रीडित्रीभ्याम्
व्रीडित्रीभिः
चतुर्थी
व्रीडित्र्यै
व्रीडित्रीभ्याम्
व्रीडित्रीभ्यः
पञ्चमी
व्रीडित्र्याः
व्रीडित्रीभ्याम्
व्रीडित्रीभ्यः
षष्ठी
व्रीडित्र्याः
व्रीडित्र्योः
व्रीडित्रीणाम्
सप्तमी
व्रीडित्र्याम्
व्रीडित्र्योः
व्रीडित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्रीडित्री
व्रीडित्र्यौ
व्रीडित्र्यः
सम्बोधन
व्रीडित्रि
व्रीडित्र्यौ
व्रीडित्र्यः
द्वितीया
व्रीडित्रीम्
व्रीडित्र्यौ
व्रीडित्रीः
तृतीया
व्रीडित्र्या
व्रीडित्रीभ्याम्
व्रीडित्रीभिः
चतुर्थी
व्रीडित्र्यै
व्रीडित्रीभ्याम्
व्रीडित्रीभ्यः
पञ्चमी
व्रीडित्र्याः
व्रीडित्रीभ्याम्
व्रीडित्रीभ्यः
षष्ठी
व्रीडित्र्याः
व्रीडित्र्योः
व्रीडित्रीणाम्
सप्तमी
व्रीडित्र्याम्
व्रीडित्र्योः
व्रीडित्रीषु


अन्याः