व्रीडनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीडनीयः
व्रीडनीयौ
व्रीडनीयाः
सम्बोधन
व्रीडनीय
व्रीडनीयौ
व्रीडनीयाः
द्वितीया
व्रीडनीयम्
व्रीडनीयौ
व्रीडनीयान्
तृतीया
व्रीडनीयेन
व्रीडनीयाभ्याम्
व्रीडनीयैः
चतुर्थी
व्रीडनीयाय
व्रीडनीयाभ्याम्
व्रीडनीयेभ्यः
पञ्चमी
व्रीडनीयात् / व्रीडनीयाद्
व्रीडनीयाभ्याम्
व्रीडनीयेभ्यः
षष्ठी
व्रीडनीयस्य
व्रीडनीययोः
व्रीडनीयानाम्
सप्तमी
व्रीडनीये
व्रीडनीययोः
व्रीडनीयेषु
 
एक
द्वि
बहु
प्रथमा
व्रीडनीयः
व्रीडनीयौ
व्रीडनीयाः
सम्बोधन
व्रीडनीय
व्रीडनीयौ
व्रीडनीयाः
द्वितीया
व्रीडनीयम्
व्रीडनीयौ
व्रीडनीयान्
तृतीया
व्रीडनीयेन
व्रीडनीयाभ्याम्
व्रीडनीयैः
चतुर्थी
व्रीडनीयाय
व्रीडनीयाभ्याम्
व्रीडनीयेभ्यः
पञ्चमी
व्रीडनीयात् / व्रीडनीयाद्
व्रीडनीयाभ्याम्
व्रीडनीयेभ्यः
षष्ठी
व्रीडनीयस्य
व्रीडनीययोः
व्रीडनीयानाम्
सप्तमी
व्रीडनीये
व्रीडनीययोः
व्रीडनीयेषु


अन्याः