व्रीडक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीडकः
व्रीडकौ
व्रीडकाः
सम्बोधन
व्रीडक
व्रीडकौ
व्रीडकाः
द्वितीया
व्रीडकम्
व्रीडकौ
व्रीडकान्
तृतीया
व्रीडकेन
व्रीडकाभ्याम्
व्रीडकैः
चतुर्थी
व्रीडकाय
व्रीडकाभ्याम्
व्रीडकेभ्यः
पञ्चमी
व्रीडकात् / व्रीडकाद्
व्रीडकाभ्याम्
व्रीडकेभ्यः
षष्ठी
व्रीडकस्य
व्रीडकयोः
व्रीडकानाम्
सप्तमी
व्रीडके
व्रीडकयोः
व्रीडकेषु
 
एक
द्वि
बहु
प्रथमा
व्रीडकः
व्रीडकौ
व्रीडकाः
सम्बोधन
व्रीडक
व्रीडकौ
व्रीडकाः
द्वितीया
व्रीडकम्
व्रीडकौ
व्रीडकान्
तृतीया
व्रीडकेन
व्रीडकाभ्याम्
व्रीडकैः
चतुर्थी
व्रीडकाय
व्रीडकाभ्याम्
व्रीडकेभ्यः
पञ्चमी
व्रीडकात् / व्रीडकाद्
व्रीडकाभ्याम्
व्रीडकेभ्यः
षष्ठी
व्रीडकस्य
व्रीडकयोः
व्रीडकानाम्
सप्तमी
व्रीडके
व्रीडकयोः
व्रीडकेषु


अन्याः