व्रायक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रायकः
व्रायकौ
व्रायकाः
सम्बोधन
व्रायक
व्रायकौ
व्रायकाः
द्वितीया
व्रायकम्
व्रायकौ
व्रायकान्
तृतीया
व्रायकेण
व्रायकाभ्याम्
व्रायकैः
चतुर्थी
व्रायकाय
व्रायकाभ्याम्
व्रायकेभ्यः
पञ्चमी
व्रायकात् / व्रायकाद्
व्रायकाभ्याम्
व्रायकेभ्यः
षष्ठी
व्रायकस्य
व्रायकयोः
व्रायकाणाम्
सप्तमी
व्रायके
व्रायकयोः
व्रायकेषु
एक
द्वि
बहु
प्रथमा
व्रायकः
व्रायकौ
व्रायकाः
सम्बोधन
व्रायक
व्रायकौ
व्रायकाः
द्वितीया
व्रायकम्
व्रायकौ
व्रायकान्
तृतीया
व्रायकेण
व्रायकाभ्याम्
व्रायकैः
चतुर्थी
व्रायकाय
व्रायकाभ्याम्
व्रायकेभ्यः
पञ्चमी
व्रायकात् / व्रायकाद्
व्रायकाभ्याम्
व्रायकेभ्यः
षष्ठी
व्रायकस्य
व्रायकयोः
व्रायकाणाम्
सप्तमी
व्रायके
व्रायकयोः
व्रायकेषु
अन्याः