व्राण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राणः
व्राणौ
व्राणाः
सम्बोधन
व्राण
व्राणौ
व्राणाः
द्वितीया
व्राणम्
व्राणौ
व्राणान्
तृतीया
व्राणेन
व्राणाभ्याम्
व्राणैः
चतुर्थी
व्राणाय
व्राणाभ्याम्
व्राणेभ्यः
पञ्चमी
व्राणात् / व्राणाद्
व्राणाभ्याम्
व्राणेभ्यः
षष्ठी
व्राणस्य
व्राणयोः
व्राणानाम्
सप्तमी
व्राणे
व्राणयोः
व्राणेषु
 
एक
द्वि
बहु
प्रथमा
व्राणः
व्राणौ
व्राणाः
सम्बोधन
व्राण
व्राणौ
व्राणाः
द्वितीया
व्राणम्
व्राणौ
व्राणान्
तृतीया
व्राणेन
व्राणाभ्याम्
व्राणैः
चतुर्थी
व्राणाय
व्राणाभ्याम्
व्राणेभ्यः
पञ्चमी
व्राणात् / व्राणाद्
व्राणाभ्याम्
व्राणेभ्यः
षष्ठी
व्राणस्य
व्राणयोः
व्राणानाम्
सप्तमी
व्राणे
व्राणयोः
व्राणेषु