व्राण्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राण्यः
व्राण्यौ
व्राण्याः
सम्बोधन
व्राण्य
व्राण्यौ
व्राण्याः
द्वितीया
व्राण्यम्
व्राण्यौ
व्राण्यान्
तृतीया
व्राण्येन
व्राण्याभ्याम्
व्राण्यैः
चतुर्थी
व्राण्याय
व्राण्याभ्याम्
व्राण्येभ्यः
पञ्चमी
व्राण्यात् / व्राण्याद्
व्राण्याभ्याम्
व्राण्येभ्यः
षष्ठी
व्राण्यस्य
व्राण्ययोः
व्राण्यानाम्
सप्तमी
व्राण्ये
व्राण्ययोः
व्राण्येषु
एक
द्वि
बहु
प्रथमा
व्राण्यः
व्राण्यौ
व्राण्याः
सम्बोधन
व्राण्य
व्राण्यौ
व्राण्याः
द्वितीया
व्राण्यम्
व्राण्यौ
व्राण्यान्
तृतीया
व्राण्येन
व्राण्याभ्याम्
व्राण्यैः
चतुर्थी
व्राण्याय
व्राण्याभ्याम्
व्राण्येभ्यः
पञ्चमी
व्राण्यात् / व्राण्याद्
व्राण्याभ्याम्
व्राण्येभ्यः
षष्ठी
व्राण्यस्य
व्राण्ययोः
व्राण्यानाम्
सप्तमी
व्राण्ये
व्राण्ययोः
व्राण्येषु
अन्याः