व्राणनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राणनीयः
व्राणनीयौ
व्राणनीयाः
सम्बोधन
व्राणनीय
व्राणनीयौ
व्राणनीयाः
द्वितीया
व्राणनीयम्
व्राणनीयौ
व्राणनीयान्
तृतीया
व्राणनीयेन
व्राणनीयाभ्याम्
व्राणनीयैः
चतुर्थी
व्राणनीयाय
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
पञ्चमी
व्राणनीयात् / व्राणनीयाद्
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
षष्ठी
व्राणनीयस्य
व्राणनीययोः
व्राणनीयानाम्
सप्तमी
व्राणनीये
व्राणनीययोः
व्राणनीयेषु
एक
द्वि
बहु
प्रथमा
व्राणनीयः
व्राणनीयौ
व्राणनीयाः
सम्बोधन
व्राणनीय
व्राणनीयौ
व्राणनीयाः
द्वितीया
व्राणनीयम्
व्राणनीयौ
व्राणनीयान्
तृतीया
व्राणनीयेन
व्राणनीयाभ्याम्
व्राणनीयैः
चतुर्थी
व्राणनीयाय
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
पञ्चमी
व्राणनीयात् / व्राणनीयाद्
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
षष्ठी
व्राणनीयस्य
व्राणनीययोः
व्राणनीयानाम्
सप्तमी
व्राणनीये
व्राणनीययोः
व्राणनीयेषु
अन्याः