व्राणक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राणकः
व्राणकौ
व्राणकाः
सम्बोधन
व्राणक
व्राणकौ
व्राणकाः
द्वितीया
व्राणकम्
व्राणकौ
व्राणकान्
तृतीया
व्राणकेन
व्राणकाभ्याम्
व्राणकैः
चतुर्थी
व्राणकाय
व्राणकाभ्याम्
व्राणकेभ्यः
पञ्चमी
व्राणकात् / व्राणकाद्
व्राणकाभ्याम्
व्राणकेभ्यः
षष्ठी
व्राणकस्य
व्राणकयोः
व्राणकानाम्
सप्तमी
व्राणके
व्राणकयोः
व्राणकेषु
एक
द्वि
बहु
प्रथमा
व्राणकः
व्राणकौ
व्राणकाः
सम्बोधन
व्राणक
व्राणकौ
व्राणकाः
द्वितीया
व्राणकम्
व्राणकौ
व्राणकान्
तृतीया
व्राणकेन
व्राणकाभ्याम्
व्राणकैः
चतुर्थी
व्राणकाय
व्राणकाभ्याम्
व्राणकेभ्यः
पञ्चमी
व्राणकात् / व्राणकाद्
व्राणकाभ्याम्
व्राणकेभ्यः
षष्ठी
व्राणकस्य
व्राणकयोः
व्राणकानाम्
सप्तमी
व्राणके
व्राणकयोः
व्राणकेषु
अन्याः