व्राज शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राजः
व्राजौ
व्राजाः
सम्बोधन
व्राज
व्राजौ
व्राजाः
द्वितीया
व्राजम्
व्राजौ
व्राजान्
तृतीया
व्राजेन
व्राजाभ्याम्
व्राजैः
चतुर्थी
व्राजाय
व्राजाभ्याम्
व्राजेभ्यः
पञ्चमी
व्राजात् / व्राजाद्
व्राजाभ्याम्
व्राजेभ्यः
षष्ठी
व्राजस्य
व्राजयोः
व्राजानाम्
सप्तमी
व्राजे
व्राजयोः
व्राजेषु
 
एक
द्वि
बहु
प्रथमा
व्राजः
व्राजौ
व्राजाः
सम्बोधन
व्राज
व्राजौ
व्राजाः
द्वितीया
व्राजम्
व्राजौ
व्राजान्
तृतीया
व्राजेन
व्राजाभ्याम्
व्राजैः
चतुर्थी
व्राजाय
व्राजाभ्याम्
व्राजेभ्यः
पञ्चमी
व्राजात् / व्राजाद्
व्राजाभ्याम्
व्राजेभ्यः
षष्ठी
व्राजस्य
व्राजयोः
व्राजानाम्
सप्तमी
व्राजे
व्राजयोः
व्राजेषु


अन्याः